A 153-7 Tantracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 153/7
Title: Tantracintāmaṇi
Dimensions: 40 x 13.5 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2411
Remarks:
Reel No. A 153-7 Inventory No. 75161
Title Tantracintāmaṇi
Author Navamīsiṃha
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 40 x 13.5 cm
Folios 177
Lines per Folio 15
Foliation figures in right margin of the verso
King
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-2411
Used for Edition no/yes
Manuscript Features
The available folios are 22–198. There are two folios of table of contents related to this MS and five more in Newari script related to some other MS of the same text, of which fols. 354–358 also appended to our MS.
There are three more folios of smaller size, which contain complete texts of the Sūryāṣṭottaraśatanāma and Cākṣuṣopaniṣat.
Excerpts
Beginning
kṛtvāstrajaptais tadbāhye, digīśānāṃ baliṃ haret |
gurupādārcanaṃ kṛtvā, upavāsī jitendriyaḥ |
darbhaśayyāṃ gato rātrau, dṛṣṭvā svapnaṃ nivedayet |
bhagavan devadeveśa, śūlabhṛd vṛṣavāhana ||
iṣṭāniṣṭe samācakṣva, svapne suptasya sāṃprataṃ |
niśānte paśyati svapnaṃ, śubhaṃ vā yadi vāśubhaṃ |
oṃ hṛtsakalalokāya viṣṇave prabhaviṣṇave |
viśvāya viśvarūpāya svapnādhipataye namaḥ |
svapnamānavamantro yam, upavāsī jitendriyaḥ |
darbhaśayyāgato rātrau svapnaṃ paśyed yathāyathaṃ |
bhuktvā śayīta śayane suśuddhe vasudhātale |
arddharātre samutthāya, pādaśaucaṃ vihāya ca |
ācamya devaṃ saṃsmṛtya, saṃpūjya ca sapaṃcakaiḥ | etc. (fol. 22r1–3)
End
hutvā tha mūlamantreṇa pretadehe vilomataḥ |
tatttvāni vilayaṃ nītvā, sarvvam ātmani yojayet |
puṇyapāpe pare tasya, juhuyān mantram uccaran |
tataḥ pūrṇāhutiṃ datvā, yojayet parame pade |
śivaśaktyātmake śuddhe punarāvṛrtti(!)varjjite |
saccitsukhamaye sākṣāt, tattvātīte nirākule |
iti saṃyojitaḥ pretaḥ śiṣyeṇa parame pade |
santyajya malakāluṣyaṃ śaṃbhubhāyāya kalpayet |
ājyena juhuyā (!) durggām aghorāstreṇa mūlataḥ || (fol. 198v14–15)
Colophon
Microfilm Details
Reel No. A 153/7
Date of Filming 11-10-71
Exposures 181
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 01-08-2005
Bibliography