A 153-7 Tantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 153/7
Title: Tantracintāmaṇi
Dimensions: 40 x 13.5 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2411
Remarks:


Reel No. A 153-7 Inventory No. 75161

Title Tantracintāmaṇi

Author Navamīsiṃha

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 40 x 13.5 cm

Folios 177

Lines per Folio 15

Foliation figures in right margin of the verso

King

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-2411

Used for Edition no/yes

Manuscript Features

The available folios are 22–198. There are two folios of table of contents related to this MS and five more in Newari script related to some other MS of the same text, of which fols. 354–358 also appended to our MS.

There are three more folios of smaller size, which contain complete texts of the Sūryāṣṭottaraśatanāma and Cākṣuṣopaniṣat.

Excerpts

Beginning

kṛtvāstrajaptais tadbāhye, digīśānāṃ baliṃ haret |

gurupādārcanaṃ kṛtvā, upavāsī jitendriyaḥ |

darbhaśayyāṃ gato rātrau, dṛṣṭvā svapnaṃ nivedayet |

bhagavan devadeveśa, śūlabhṛd vṛṣavāhana ||

iṣṭāniṣṭe samācakṣva, svapne suptasya sāṃprataṃ |

niśānte paśyati svapnaṃ, śubhaṃ vā yadi vāśubhaṃ |

oṃ hṛtsakalalokāya viṣṇave prabhaviṣṇave |

viśvāya viśvarūpāya svapnādhipataye namaḥ |

svapnamānavamantro yam, upavāsī jitendriyaḥ |

darbhaśayyāgato rātrau svapnaṃ paśyed yathāyathaṃ |

bhuktvā śayīta śayane suśuddhe vasudhātale |

arddharātre samutthāya, pādaśaucaṃ vihāya ca |

ācamya devaṃ saṃsmṛtya, saṃpūjya ca sapaṃcakaiḥ | etc. (fol. 22r1–3)

End

hutvā tha mūlamantreṇa pretadehe vilomataḥ |

tatttvāni vilayaṃ nītvā, sarvvam ātmani yojayet |

puṇyapāpe pare tasya, juhuyān mantram uccaran |

tataḥ pūrṇāhutiṃ datvā, yojayet parame pade |

śivaśaktyātmake śuddhe punarāvṛrtti(!)varjjite |

saccitsukhamaye sākṣāt, tattvātīte nirākule |

iti saṃyojitaḥ pretaḥ śiṣyeṇa parame pade |

santyajya malakāluṣyaṃ śaṃbhubhāyāya kalpayet |

ājyena juhuyā (!) durggām aghorāstreṇa mūlataḥ || (fol. 198v14–15)

Colophon

Microfilm Details

Reel No. A 153/7

Date of Filming 11-10-71

Exposures 181

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 01-08-2005

Bibliography